Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 7, Issue 1, Part F (2021)

व्ययभावस्थ ग्रहाणां लोके शुभाशुभफलविमर्शः

व्ययभावस्थ ग्रहाणां लोके शुभाशुभफलविमर्शः

Author(s)
डॉ. संतोष कुमार पाठक
Abstract
जातकस्कन्धे ज्योतिषशास्त्रस्य फलविवेचन प्रसंगवशात् विविधवैशिष्ट्यं परिलक्षितं भवति। तत्रापि भावफलाध्यायः जातकस्य शुभाशुभफलनिरूपणे नितान्तं गरीयसी विद्यते। होराशास्त्रज्ञैः दैवज्ञैः विविध शुभाशुभ फलविवेचनम् पठितं स्वकीयेषु ग्रन्थेषु। जातकस्कन्धः प्राचीन महर्षिः पराशरः विद्यते यस्य महानुभावस्य होराशास्त्रं अस्मिन खलु युगे शुभाशुभ फल निरूपण क्रमे प्रथमः समागच्छति, अतोऽत्र सर्वप्रथमं महर्षि पराशरस्य प्रकृत विषयोपरि विचारं प्रस्तूयते।
Pages: 470-472  |  327 Views  91 Downloads


International Journal of Applied Research
How to cite this article:
डॉ. संतोष कुमार पाठक. व्ययभावस्थ ग्रहाणां लोके शुभाशुभफलविमर्शः. Int J Appl Res 2021;7(1):470-472.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals