Contact: +91-9711224068
International Journal of Applied Research
  • Multidisciplinary Journal
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

ISSN Print: 2394-7500, ISSN Online: 2394-5869, CODEN: IJARPF

IMPACT FACTOR (RJIF): 8.4

Vol. 1, Issue 3, Part C (2015)

महाभाष्यानुसारं शिक्षा

महाभाष्यानुसारं शिक्षा

Author(s)
डॉ. अशोक कुमार झा
Abstract
वर्तमानशिक्षापद्धतौ आङ्गलप्रभाव: स्पष्टतया परिलक्ष्यते। यदि भारतीयपरिस्थितौ वैदेशिक्याः प्रक्रियायाः अनुसरणं भवति चेत् शिक्षायाः सहजता गच्छति कृत्रिमता च स्थानमधिगच्छति। कृत्रिमतायाः प्रभावेणैव शिक्षा केवलं स्वसङ्कुचितार्थमेव प्रकटयति। एतादृश्यामवस्थायां शिक्षाया: भारतीयकरणस्यावश्यकता भवति। यदि शिक्षायाः भारतीयकरणं भविष्यति चेत् शिक्षा स्वस्य शतप्रतिशतं सहयोगं प्रदाय विकासे आधारस्य प्रस्तरो भविष्यति। तदर्थं वेदेषु वेदाङ्गेषु, पुराणेषु, विविधशास्त्रेषु निहितानां सिद्धान्तानामावश्यकताऽस्ति परिशीलनस्य। पातञ्जलमहाभाष्ये सन्ति तानि तत्वानि यानि शिक्षायाः भारतीयकरणे सहायकानि।
Pages: 198-203  |  235 Views  91 Downloads


International Journal of Applied Research
How to cite this article:
डॉ. अशोक कुमार झा. महाभाष्यानुसारं शिक्षा. Int J Appl Res 2015;1(3):198-203.
Call for book chapter
International Journal of Applied Research
Journals List Click Here Research Journals Research Journals